A 408-7 Jātakādarśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/7
Title: Jātakādarśa
Dimensions: 22.8 x 11.4 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7951
Remarks:


Reel No. A 408-7 Inventory No. 26938

Title Jātakārdaśa

Author Śrīkṛṣṇarāma Miśra

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete, Missing fol.37v-42r

Size 24.0 x 11.0 cm

Folios 41

Lines per Folio 7–9

Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title: jā. da. and rāma

Place of Deposit NAK

Accession No. 5/7951

Manuscript Features

fol. 8v9r is misplaced on the exposure 7

fol. 35 is misplaced on the exposure 34

missing fols. 37v–42r

Excerpts

Beginning

svsti śrīgurucaraṇāravindebhyo namaḥ || ||

sa jayati śaṃkarasūnur

maghnakararājivi(2)rājamānagaṃḍo yaḥ ||

vṛndārakagaṇavandyo

vighnemendrapracaṇḍapaṃcāsyaḥ (!)  || 1 ||

(3) anurudgasarasatyāḥ (!) praṇamya padayekajaṃ (!) ||

tanomi jātakādarśaṃ bālānāṃ bodhahe(4)tave || 2 ||

pūrvārjitaṃ yad aśubhaṃ śubhaṃ vā tasya karmaṇaḥ ||

prāptiṃ darśayate horā dra(5)vyaṃ tamasi dīpavat || 3 || (fol. 1v1–5)

End

bhūmiputreṇa vā yukto phaṇinā vā suteśvaraḥ

rāhubhumāntarastho (7) vā putranāśaṃ karoti vai 32

yeṣāṃ sukharkṣe putrarkṣe bhāgyarkṣe saṃsthitā grahāḥ

te nighnatya(8)grajān putrān jīvayantyantimān (!) sutān 33

putranāśaṃ prakurvīta sutastha svarkṣago (9)⟨ ʼ⟩budhaḥ (!)

bāhukanyolpa putrasyāc (!) candre bhāgyasthite naraḥ 34

lagnāt parākrame ya  (fol. 46v6–9)

Colophon

iti śrīśyāmalālamiśrātmaja śrīkṛṣṇarāmamiśrakṛte jātakārdaśe grahacārādhyāya (!) ṣoḍaśaḥ || 16 || (fol. 35r4)

Microfilm Details

Reel No. A 408/7

Date of Filming 25-07-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-01-2006

Bibliography